Declension table of ?saṃvedanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvedanīyaḥ saṃvedanīyau saṃvedanīyāḥ
Vocativesaṃvedanīya saṃvedanīyau saṃvedanīyāḥ
Accusativesaṃvedanīyam saṃvedanīyau saṃvedanīyān
Instrumentalsaṃvedanīyena saṃvedanīyābhyām saṃvedanīyaiḥ saṃvedanīyebhiḥ
Dativesaṃvedanīyāya saṃvedanīyābhyām saṃvedanīyebhyaḥ
Ablativesaṃvedanīyāt saṃvedanīyābhyām saṃvedanīyebhyaḥ
Genitivesaṃvedanīyasya saṃvedanīyayoḥ saṃvedanīyānām
Locativesaṃvedanīye saṃvedanīyayoḥ saṃvedanīyeṣu

Compound saṃvedanīya -

Adverb -saṃvedanīyam -saṃvedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria