Declension table of saṃvedana

Deva

NeuterSingularDualPlural
Nominativesaṃvedanam saṃvedane saṃvedanāni
Vocativesaṃvedana saṃvedane saṃvedanāni
Accusativesaṃvedanam saṃvedane saṃvedanāni
Instrumentalsaṃvedanena saṃvedanābhyām saṃvedanaiḥ
Dativesaṃvedanāya saṃvedanābhyām saṃvedanebhyaḥ
Ablativesaṃvedanāt saṃvedanābhyām saṃvedanebhyaḥ
Genitivesaṃvedanasya saṃvedanayoḥ saṃvedanānām
Locativesaṃvedane saṃvedanayoḥ saṃvedaneṣu

Compound saṃvedana -

Adverb -saṃvedanam -saṃvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria