Declension table of saṃveda

Deva

MasculineSingularDualPlural
Nominativesaṃvedaḥ saṃvedau saṃvedāḥ
Vocativesaṃveda saṃvedau saṃvedāḥ
Accusativesaṃvedam saṃvedau saṃvedān
Instrumentalsaṃvedena saṃvedābhyām saṃvedaiḥ saṃvedebhiḥ
Dativesaṃvedāya saṃvedābhyām saṃvedebhyaḥ
Ablativesaṃvedāt saṃvedābhyām saṃvedebhyaḥ
Genitivesaṃvedasya saṃvedayoḥ saṃvedānām
Locativesaṃvede saṃvedayoḥ saṃvedeṣu

Compound saṃveda -

Adverb -saṃvedam -saṃvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria