Declension table of ?saṃveṣa

Deva

MasculineSingularDualPlural
Nominativesaṃveṣaḥ saṃveṣau saṃveṣāḥ
Vocativesaṃveṣa saṃveṣau saṃveṣāḥ
Accusativesaṃveṣam saṃveṣau saṃveṣān
Instrumentalsaṃveṣeṇa saṃveṣābhyām saṃveṣaiḥ saṃveṣebhiḥ
Dativesaṃveṣāya saṃveṣābhyām saṃveṣebhyaḥ
Ablativesaṃveṣāt saṃveṣābhyām saṃveṣebhyaḥ
Genitivesaṃveṣasya saṃveṣayoḥ saṃveṣāṇām
Locativesaṃveṣe saṃveṣayoḥ saṃveṣeṣu

Compound saṃveṣa -

Adverb -saṃveṣam -saṃveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria