Declension table of ?saṃveṣṭana

Deva

NeuterSingularDualPlural
Nominativesaṃveṣṭanam saṃveṣṭane saṃveṣṭanāni
Vocativesaṃveṣṭana saṃveṣṭane saṃveṣṭanāni
Accusativesaṃveṣṭanam saṃveṣṭane saṃveṣṭanāni
Instrumentalsaṃveṣṭanena saṃveṣṭanābhyām saṃveṣṭanaiḥ
Dativesaṃveṣṭanāya saṃveṣṭanābhyām saṃveṣṭanebhyaḥ
Ablativesaṃveṣṭanāt saṃveṣṭanābhyām saṃveṣṭanebhyaḥ
Genitivesaṃveṣṭanasya saṃveṣṭanayoḥ saṃveṣṭanānām
Locativesaṃveṣṭane saṃveṣṭanayoḥ saṃveṣṭaneṣu

Compound saṃveṣṭana -

Adverb -saṃveṣṭanam -saṃveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria