Declension table of ?saṃveṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃveṣṭam saṃveṣṭe saṃveṣṭāni
Vocativesaṃveṣṭa saṃveṣṭe saṃveṣṭāni
Accusativesaṃveṣṭam saṃveṣṭe saṃveṣṭāni
Instrumentalsaṃveṣṭena saṃveṣṭābhyām saṃveṣṭaiḥ
Dativesaṃveṣṭāya saṃveṣṭābhyām saṃveṣṭebhyaḥ
Ablativesaṃveṣṭāt saṃveṣṭābhyām saṃveṣṭebhyaḥ
Genitivesaṃveṣṭasya saṃveṣṭayoḥ saṃveṣṭānām
Locativesaṃveṣṭe saṃveṣṭayoḥ saṃveṣṭeṣu

Compound saṃveṣṭa -

Adverb -saṃveṣṭam -saṃveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria