Declension table of ?saṃvavṛtvas

Deva

NeuterSingularDualPlural
Nominativesaṃvavṛtvat saṃvavṛtuṣī saṃvavṛtvāṃsi
Vocativesaṃvavṛtvat saṃvavṛtuṣī saṃvavṛtvāṃsi
Accusativesaṃvavṛtvat saṃvavṛtuṣī saṃvavṛtvāṃsi
Instrumentalsaṃvavṛtuṣā saṃvavṛtvadbhyām saṃvavṛtvadbhiḥ
Dativesaṃvavṛtuṣe saṃvavṛtvadbhyām saṃvavṛtvadbhyaḥ
Ablativesaṃvavṛtuṣaḥ saṃvavṛtvadbhyām saṃvavṛtvadbhyaḥ
Genitivesaṃvavṛtuṣaḥ saṃvavṛtuṣoḥ saṃvavṛtuṣām
Locativesaṃvavṛtuṣi saṃvavṛtuṣoḥ saṃvavṛtvatsu

Compound saṃvavṛtvat -

Adverb -saṃvavṛtvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria