Declension table of ?saṃvavṛtvas

Deva

MasculineSingularDualPlural
Nominativesaṃvavṛtvān saṃvavṛtvāṃsau saṃvavṛtvāṃsaḥ
Vocativesaṃvavṛtvan saṃvavṛtvāṃsau saṃvavṛtvāṃsaḥ
Accusativesaṃvavṛtvāṃsam saṃvavṛtvāṃsau saṃvavṛtuṣaḥ
Instrumentalsaṃvavṛtuṣā saṃvavṛtvadbhyām saṃvavṛtvadbhiḥ
Dativesaṃvavṛtuṣe saṃvavṛtvadbhyām saṃvavṛtvadbhyaḥ
Ablativesaṃvavṛtuṣaḥ saṃvavṛtvadbhyām saṃvavṛtvadbhyaḥ
Genitivesaṃvavṛtuṣaḥ saṃvavṛtuṣoḥ saṃvavṛtuṣām
Locativesaṃvavṛtuṣi saṃvavṛtuṣoḥ saṃvavṛtvatsu

Compound saṃvavṛtvat -

Adverb -saṃvavṛtvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria