Declension table of ?saṃvatsaropasatka

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaropasatkaḥ saṃvatsaropasatkau saṃvatsaropasatkāḥ
Vocativesaṃvatsaropasatka saṃvatsaropasatkau saṃvatsaropasatkāḥ
Accusativesaṃvatsaropasatkam saṃvatsaropasatkau saṃvatsaropasatkān
Instrumentalsaṃvatsaropasatkena saṃvatsaropasatkābhyām saṃvatsaropasatkaiḥ saṃvatsaropasatkebhiḥ
Dativesaṃvatsaropasatkāya saṃvatsaropasatkābhyām saṃvatsaropasatkebhyaḥ
Ablativesaṃvatsaropasatkāt saṃvatsaropasatkābhyām saṃvatsaropasatkebhyaḥ
Genitivesaṃvatsaropasatkasya saṃvatsaropasatkayoḥ saṃvatsaropasatkānām
Locativesaṃvatsaropasatke saṃvatsaropasatkayoḥ saṃvatsaropasatkeṣu

Compound saṃvatsaropasatka -

Adverb -saṃvatsaropasatkam -saṃvatsaropasatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria