Declension table of ?saṃvatsaropāsitā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaropāsitā saṃvatsaropāsite saṃvatsaropāsitāḥ
Vocativesaṃvatsaropāsite saṃvatsaropāsite saṃvatsaropāsitāḥ
Accusativesaṃvatsaropāsitām saṃvatsaropāsite saṃvatsaropāsitāḥ
Instrumentalsaṃvatsaropāsitayā saṃvatsaropāsitābhyām saṃvatsaropāsitābhiḥ
Dativesaṃvatsaropāsitāyai saṃvatsaropāsitābhyām saṃvatsaropāsitābhyaḥ
Ablativesaṃvatsaropāsitāyāḥ saṃvatsaropāsitābhyām saṃvatsaropāsitābhyaḥ
Genitivesaṃvatsaropāsitāyāḥ saṃvatsaropāsitayoḥ saṃvatsaropāsitānām
Locativesaṃvatsaropāsitāyām saṃvatsaropāsitayoḥ saṃvatsaropāsitāsu

Adverb -saṃvatsaropāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria