Declension table of ?saṃvatsaropāsita

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaropāsitam saṃvatsaropāsite saṃvatsaropāsitāni
Vocativesaṃvatsaropāsita saṃvatsaropāsite saṃvatsaropāsitāni
Accusativesaṃvatsaropāsitam saṃvatsaropāsite saṃvatsaropāsitāni
Instrumentalsaṃvatsaropāsitena saṃvatsaropāsitābhyām saṃvatsaropāsitaiḥ
Dativesaṃvatsaropāsitāya saṃvatsaropāsitābhyām saṃvatsaropāsitebhyaḥ
Ablativesaṃvatsaropāsitāt saṃvatsaropāsitābhyām saṃvatsaropāsitebhyaḥ
Genitivesaṃvatsaropāsitasya saṃvatsaropāsitayoḥ saṃvatsaropāsitānām
Locativesaṃvatsaropāsite saṃvatsaropāsitayoḥ saṃvatsaropāsiteṣu

Compound saṃvatsaropāsita -

Adverb -saṃvatsaropāsitam -saṃvatsaropāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria