Declension table of ?saṃvatsaropāsita

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaropāsitaḥ saṃvatsaropāsitau saṃvatsaropāsitāḥ
Vocativesaṃvatsaropāsita saṃvatsaropāsitau saṃvatsaropāsitāḥ
Accusativesaṃvatsaropāsitam saṃvatsaropāsitau saṃvatsaropāsitān
Instrumentalsaṃvatsaropāsitena saṃvatsaropāsitābhyām saṃvatsaropāsitaiḥ saṃvatsaropāsitebhiḥ
Dativesaṃvatsaropāsitāya saṃvatsaropāsitābhyām saṃvatsaropāsitebhyaḥ
Ablativesaṃvatsaropāsitāt saṃvatsaropāsitābhyām saṃvatsaropāsitebhyaḥ
Genitivesaṃvatsaropāsitasya saṃvatsaropāsitayoḥ saṃvatsaropāsitānām
Locativesaṃvatsaropāsite saṃvatsaropāsitayoḥ saṃvatsaropāsiteṣu

Compound saṃvatsaropāsita -

Adverb -saṃvatsaropāsitam -saṃvatsaropāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria