Declension table of ?saṃvatsarīya

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarīyam saṃvatsarīye saṃvatsarīyāṇi
Vocativesaṃvatsarīya saṃvatsarīye saṃvatsarīyāṇi
Accusativesaṃvatsarīyam saṃvatsarīye saṃvatsarīyāṇi
Instrumentalsaṃvatsarīyeṇa saṃvatsarīyābhyām saṃvatsarīyaiḥ
Dativesaṃvatsarīyāya saṃvatsarīyābhyām saṃvatsarīyebhyaḥ
Ablativesaṃvatsarīyāt saṃvatsarīyābhyām saṃvatsarīyebhyaḥ
Genitivesaṃvatsarīyasya saṃvatsarīyayoḥ saṃvatsarīyāṇām
Locativesaṃvatsarīye saṃvatsarīyayoḥ saṃvatsarīyeṣu

Compound saṃvatsarīya -

Adverb -saṃvatsarīyam -saṃvatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria