Declension table of ?saṃvatsarīya

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarīyaḥ saṃvatsarīyau saṃvatsarīyāḥ
Vocativesaṃvatsarīya saṃvatsarīyau saṃvatsarīyāḥ
Accusativesaṃvatsarīyam saṃvatsarīyau saṃvatsarīyān
Instrumentalsaṃvatsarīyeṇa saṃvatsarīyābhyām saṃvatsarīyaiḥ saṃvatsarīyebhiḥ
Dativesaṃvatsarīyāya saṃvatsarīyābhyām saṃvatsarīyebhyaḥ
Ablativesaṃvatsarīyāt saṃvatsarīyābhyām saṃvatsarīyebhyaḥ
Genitivesaṃvatsarīyasya saṃvatsarīyayoḥ saṃvatsarīyāṇām
Locativesaṃvatsarīye saṃvatsarīyayoḥ saṃvatsarīyeṣu

Compound saṃvatsarīya -

Adverb -saṃvatsarīyam -saṃvatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria