Declension table of ?saṃvatsarīṇā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarīṇā saṃvatsarīṇe saṃvatsarīṇāḥ
Vocativesaṃvatsarīṇe saṃvatsarīṇe saṃvatsarīṇāḥ
Accusativesaṃvatsarīṇām saṃvatsarīṇe saṃvatsarīṇāḥ
Instrumentalsaṃvatsarīṇayā saṃvatsarīṇābhyām saṃvatsarīṇābhiḥ
Dativesaṃvatsarīṇāyai saṃvatsarīṇābhyām saṃvatsarīṇābhyaḥ
Ablativesaṃvatsarīṇāyāḥ saṃvatsarīṇābhyām saṃvatsarīṇābhyaḥ
Genitivesaṃvatsarīṇāyāḥ saṃvatsarīṇayoḥ saṃvatsarīṇānām
Locativesaṃvatsarīṇāyām saṃvatsarīṇayoḥ saṃvatsarīṇāsu

Adverb -saṃvatsarīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria