Declension table of ?saṃvatsarīṇa

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarīṇaḥ saṃvatsarīṇau saṃvatsarīṇāḥ
Vocativesaṃvatsarīṇa saṃvatsarīṇau saṃvatsarīṇāḥ
Accusativesaṃvatsarīṇam saṃvatsarīṇau saṃvatsarīṇān
Instrumentalsaṃvatsarīṇena saṃvatsarīṇābhyām saṃvatsarīṇaiḥ saṃvatsarīṇebhiḥ
Dativesaṃvatsarīṇāya saṃvatsarīṇābhyām saṃvatsarīṇebhyaḥ
Ablativesaṃvatsarīṇāt saṃvatsarīṇābhyām saṃvatsarīṇebhyaḥ
Genitivesaṃvatsarīṇasya saṃvatsarīṇayoḥ saṃvatsarīṇānām
Locativesaṃvatsarīṇe saṃvatsarīṇayoḥ saṃvatsarīṇeṣu

Compound saṃvatsarīṇa -

Adverb -saṃvatsarīṇam -saṃvatsarīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria