Declension table of ?saṃvatsaravidha

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaravidham saṃvatsaravidhe saṃvatsaravidhāni
Vocativesaṃvatsaravidha saṃvatsaravidhe saṃvatsaravidhāni
Accusativesaṃvatsaravidham saṃvatsaravidhe saṃvatsaravidhāni
Instrumentalsaṃvatsaravidhena saṃvatsaravidhābhyām saṃvatsaravidhaiḥ
Dativesaṃvatsaravidhāya saṃvatsaravidhābhyām saṃvatsaravidhebhyaḥ
Ablativesaṃvatsaravidhāt saṃvatsaravidhābhyām saṃvatsaravidhebhyaḥ
Genitivesaṃvatsaravidhasya saṃvatsaravidhayoḥ saṃvatsaravidhānām
Locativesaṃvatsaravidhe saṃvatsaravidhayoḥ saṃvatsaravidheṣu

Compound saṃvatsaravidha -

Adverb -saṃvatsaravidham -saṃvatsaravidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria