Declension table of ?saṃvatsaravidha

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaravidhaḥ saṃvatsaravidhau saṃvatsaravidhāḥ
Vocativesaṃvatsaravidha saṃvatsaravidhau saṃvatsaravidhāḥ
Accusativesaṃvatsaravidham saṃvatsaravidhau saṃvatsaravidhān
Instrumentalsaṃvatsaravidhena saṃvatsaravidhābhyām saṃvatsaravidhaiḥ saṃvatsaravidhebhiḥ
Dativesaṃvatsaravidhāya saṃvatsaravidhābhyām saṃvatsaravidhebhyaḥ
Ablativesaṃvatsaravidhāt saṃvatsaravidhābhyām saṃvatsaravidhebhyaḥ
Genitivesaṃvatsaravidhasya saṃvatsaravidhayoḥ saṃvatsaravidhānām
Locativesaṃvatsaravidhe saṃvatsaravidhayoḥ saṃvatsaravidheṣu

Compound saṃvatsaravidha -

Adverb -saṃvatsaravidham -saṃvatsaravidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria