Declension table of ?saṃvatsaravelā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaravelā saṃvatsaravele saṃvatsaravelāḥ
Vocativesaṃvatsaravele saṃvatsaravele saṃvatsaravelāḥ
Accusativesaṃvatsaravelām saṃvatsaravele saṃvatsaravelāḥ
Instrumentalsaṃvatsaravelayā saṃvatsaravelābhyām saṃvatsaravelābhiḥ
Dativesaṃvatsaravelāyai saṃvatsaravelābhyām saṃvatsaravelābhyaḥ
Ablativesaṃvatsaravelāyāḥ saṃvatsaravelābhyām saṃvatsaravelābhyaḥ
Genitivesaṃvatsaravelāyāḥ saṃvatsaravelayoḥ saṃvatsaravelānām
Locativesaṃvatsaravelāyām saṃvatsaravelayoḥ saṃvatsaravelāsu

Adverb -saṃvatsaravelam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria