Declension table of ?saṃvatsaravāsinī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaravāsinī saṃvatsaravāsinyau saṃvatsaravāsinyaḥ
Vocativesaṃvatsaravāsini saṃvatsaravāsinyau saṃvatsaravāsinyaḥ
Accusativesaṃvatsaravāsinīm saṃvatsaravāsinyau saṃvatsaravāsinīḥ
Instrumentalsaṃvatsaravāsinyā saṃvatsaravāsinībhyām saṃvatsaravāsinībhiḥ
Dativesaṃvatsaravāsinyai saṃvatsaravāsinībhyām saṃvatsaravāsinībhyaḥ
Ablativesaṃvatsaravāsinyāḥ saṃvatsaravāsinībhyām saṃvatsaravāsinībhyaḥ
Genitivesaṃvatsaravāsinyāḥ saṃvatsaravāsinyoḥ saṃvatsaravāsinīnām
Locativesaṃvatsaravāsinyām saṃvatsaravāsinyoḥ saṃvatsaravāsinīṣu

Compound saṃvatsaravāsini - saṃvatsaravāsinī -

Adverb -saṃvatsaravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria