Declension table of ?saṃvatsaravāsin

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaravāsī saṃvatsaravāsinau saṃvatsaravāsinaḥ
Vocativesaṃvatsaravāsin saṃvatsaravāsinau saṃvatsaravāsinaḥ
Accusativesaṃvatsaravāsinam saṃvatsaravāsinau saṃvatsaravāsinaḥ
Instrumentalsaṃvatsaravāsinā saṃvatsaravāsibhyām saṃvatsaravāsibhiḥ
Dativesaṃvatsaravāsine saṃvatsaravāsibhyām saṃvatsaravāsibhyaḥ
Ablativesaṃvatsaravāsinaḥ saṃvatsaravāsibhyām saṃvatsaravāsibhyaḥ
Genitivesaṃvatsaravāsinaḥ saṃvatsaravāsinoḥ saṃvatsaravāsinām
Locativesaṃvatsaravāsini saṃvatsaravāsinoḥ saṃvatsaravāsiṣu

Compound saṃvatsaravāsi -

Adverb -saṃvatsaravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria