Declension table of ?saṃvatsarasvaditā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarasvaditā saṃvatsarasvadite saṃvatsarasvaditāḥ
Vocativesaṃvatsarasvadite saṃvatsarasvadite saṃvatsarasvaditāḥ
Accusativesaṃvatsarasvaditām saṃvatsarasvadite saṃvatsarasvaditāḥ
Instrumentalsaṃvatsarasvaditayā saṃvatsarasvaditābhyām saṃvatsarasvaditābhiḥ
Dativesaṃvatsarasvaditāyai saṃvatsarasvaditābhyām saṃvatsarasvaditābhyaḥ
Ablativesaṃvatsarasvaditāyāḥ saṃvatsarasvaditābhyām saṃvatsarasvaditābhyaḥ
Genitivesaṃvatsarasvaditāyāḥ saṃvatsarasvaditayoḥ saṃvatsarasvaditānām
Locativesaṃvatsarasvaditāyām saṃvatsarasvaditayoḥ saṃvatsarasvaditāsu

Adverb -saṃvatsarasvaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria