Declension table of ?saṃvatsarasvadita

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarasvaditam saṃvatsarasvadite saṃvatsarasvaditāni
Vocativesaṃvatsarasvadita saṃvatsarasvadite saṃvatsarasvaditāni
Accusativesaṃvatsarasvaditam saṃvatsarasvadite saṃvatsarasvaditāni
Instrumentalsaṃvatsarasvaditena saṃvatsarasvaditābhyām saṃvatsarasvaditaiḥ
Dativesaṃvatsarasvaditāya saṃvatsarasvaditābhyām saṃvatsarasvaditebhyaḥ
Ablativesaṃvatsarasvaditāt saṃvatsarasvaditābhyām saṃvatsarasvaditebhyaḥ
Genitivesaṃvatsarasvaditasya saṃvatsarasvaditayoḥ saṃvatsarasvaditānām
Locativesaṃvatsarasvadite saṃvatsarasvaditayoḥ saṃvatsarasvaditeṣu

Compound saṃvatsarasvadita -

Adverb -saṃvatsarasvaditam -saṃvatsarasvaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria