Declension table of ?saṃvatsarasvadita

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarasvaditaḥ saṃvatsarasvaditau saṃvatsarasvaditāḥ
Vocativesaṃvatsarasvadita saṃvatsarasvaditau saṃvatsarasvaditāḥ
Accusativesaṃvatsarasvaditam saṃvatsarasvaditau saṃvatsarasvaditān
Instrumentalsaṃvatsarasvaditena saṃvatsarasvaditābhyām saṃvatsarasvaditaiḥ saṃvatsarasvaditebhiḥ
Dativesaṃvatsarasvaditāya saṃvatsarasvaditābhyām saṃvatsarasvaditebhyaḥ
Ablativesaṃvatsarasvaditāt saṃvatsarasvaditābhyām saṃvatsarasvaditebhyaḥ
Genitivesaṃvatsarasvaditasya saṃvatsarasvaditayoḥ saṃvatsarasvaditānām
Locativesaṃvatsarasvadite saṃvatsarasvaditayoḥ saṃvatsarasvaditeṣu

Compound saṃvatsarasvadita -

Adverb -saṃvatsarasvaditam -saṃvatsarasvaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria