Declension table of ?saṃvatsarasattrasadā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarasattrasadā saṃvatsarasattrasade saṃvatsarasattrasadāḥ
Vocativesaṃvatsarasattrasade saṃvatsarasattrasade saṃvatsarasattrasadāḥ
Accusativesaṃvatsarasattrasadām saṃvatsarasattrasade saṃvatsarasattrasadāḥ
Instrumentalsaṃvatsarasattrasadayā saṃvatsarasattrasadābhyām saṃvatsarasattrasadābhiḥ
Dativesaṃvatsarasattrasadāyai saṃvatsarasattrasadābhyām saṃvatsarasattrasadābhyaḥ
Ablativesaṃvatsarasattrasadāyāḥ saṃvatsarasattrasadābhyām saṃvatsarasattrasadābhyaḥ
Genitivesaṃvatsarasattrasadāyāḥ saṃvatsarasattrasadayoḥ saṃvatsarasattrasadānām
Locativesaṃvatsarasattrasadāyām saṃvatsarasattrasadayoḥ saṃvatsarasattrasadāsu

Adverb -saṃvatsarasattrasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria