Declension table of ?saṃvatsarasattrasad

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarasattrasat saṃvatsarasattrasadau saṃvatsarasattrasadaḥ
Vocativesaṃvatsarasattrasat saṃvatsarasattrasadau saṃvatsarasattrasadaḥ
Accusativesaṃvatsarasattrasadam saṃvatsarasattrasadau saṃvatsarasattrasadaḥ
Instrumentalsaṃvatsarasattrasadā saṃvatsarasattrasadbhyām saṃvatsarasattrasadbhiḥ
Dativesaṃvatsarasattrasade saṃvatsarasattrasadbhyām saṃvatsarasattrasadbhyaḥ
Ablativesaṃvatsarasattrasadaḥ saṃvatsarasattrasadbhyām saṃvatsarasattrasadbhyaḥ
Genitivesaṃvatsarasattrasadaḥ saṃvatsarasattrasadoḥ saṃvatsarasattrasadām
Locativesaṃvatsarasattrasadi saṃvatsarasattrasadoḥ saṃvatsarasattrasatsu

Compound saṃvatsarasattrasat -

Adverb -saṃvatsarasattrasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria