Declension table of ?saṃvatsarasattrabhāṣya

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarasattrabhāṣyam saṃvatsarasattrabhāṣye saṃvatsarasattrabhāṣyāṇi
Vocativesaṃvatsarasattrabhāṣya saṃvatsarasattrabhāṣye saṃvatsarasattrabhāṣyāṇi
Accusativesaṃvatsarasattrabhāṣyam saṃvatsarasattrabhāṣye saṃvatsarasattrabhāṣyāṇi
Instrumentalsaṃvatsarasattrabhāṣyeṇa saṃvatsarasattrabhāṣyābhyām saṃvatsarasattrabhāṣyaiḥ
Dativesaṃvatsarasattrabhāṣyāya saṃvatsarasattrabhāṣyābhyām saṃvatsarasattrabhāṣyebhyaḥ
Ablativesaṃvatsarasattrabhāṣyāt saṃvatsarasattrabhāṣyābhyām saṃvatsarasattrabhāṣyebhyaḥ
Genitivesaṃvatsarasattrabhāṣyasya saṃvatsarasattrabhāṣyayoḥ saṃvatsarasattrabhāṣyāṇām
Locativesaṃvatsarasattrabhāṣye saṃvatsarasattrabhāṣyayoḥ saṃvatsarasattrabhāṣyeṣu

Compound saṃvatsarasattrabhāṣya -

Adverb -saṃvatsarasattrabhāṣyam -saṃvatsarasattrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria