Declension table of ?saṃvatsarasattra

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarasattram saṃvatsarasattre saṃvatsarasattrāṇi
Vocativesaṃvatsarasattra saṃvatsarasattre saṃvatsarasattrāṇi
Accusativesaṃvatsarasattram saṃvatsarasattre saṃvatsarasattrāṇi
Instrumentalsaṃvatsarasattreṇa saṃvatsarasattrābhyām saṃvatsarasattraiḥ
Dativesaṃvatsarasattrāya saṃvatsarasattrābhyām saṃvatsarasattrebhyaḥ
Ablativesaṃvatsarasattrāt saṃvatsarasattrābhyām saṃvatsarasattrebhyaḥ
Genitivesaṃvatsarasattrasya saṃvatsarasattrayoḥ saṃvatsarasattrāṇām
Locativesaṃvatsarasattre saṃvatsarasattrayoḥ saṃvatsarasattreṣu

Compound saṃvatsarasattra -

Adverb -saṃvatsarasattram -saṃvatsarasattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria