Declension table of ?saṃvatsarasahasra

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarasahasram saṃvatsarasahasre saṃvatsarasahasrāṇi
Vocativesaṃvatsarasahasra saṃvatsarasahasre saṃvatsarasahasrāṇi
Accusativesaṃvatsarasahasram saṃvatsarasahasre saṃvatsarasahasrāṇi
Instrumentalsaṃvatsarasahasreṇa saṃvatsarasahasrābhyām saṃvatsarasahasraiḥ
Dativesaṃvatsarasahasrāya saṃvatsarasahasrābhyām saṃvatsarasahasrebhyaḥ
Ablativesaṃvatsarasahasrāt saṃvatsarasahasrābhyām saṃvatsarasahasrebhyaḥ
Genitivesaṃvatsarasahasrasya saṃvatsarasahasrayoḥ saṃvatsarasahasrāṇām
Locativesaṃvatsarasahasre saṃvatsarasahasrayoḥ saṃvatsarasahasreṣu

Compound saṃvatsarasahasra -

Adverb -saṃvatsarasahasram -saṃvatsarasahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria