Declension table of ?saṃvatsarasātā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarasātā saṃvatsarasāte saṃvatsarasātāḥ
Vocativesaṃvatsarasāte saṃvatsarasāte saṃvatsarasātāḥ
Accusativesaṃvatsarasātām saṃvatsarasāte saṃvatsarasātāḥ
Instrumentalsaṃvatsarasātayā saṃvatsarasātābhyām saṃvatsarasātābhiḥ
Dativesaṃvatsarasātāyai saṃvatsarasātābhyām saṃvatsarasātābhyaḥ
Ablativesaṃvatsarasātāyāḥ saṃvatsarasātābhyām saṃvatsarasātābhyaḥ
Genitivesaṃvatsarasātāyāḥ saṃvatsarasātayoḥ saṃvatsarasātānām
Locativesaṃvatsarasātāyām saṃvatsarasātayoḥ saṃvatsarasātāsu

Adverb -saṃvatsarasātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria