Declension table of ?saṃvatsarasāta

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarasātaḥ saṃvatsarasātau saṃvatsarasātāḥ
Vocativesaṃvatsarasāta saṃvatsarasātau saṃvatsarasātāḥ
Accusativesaṃvatsarasātam saṃvatsarasātau saṃvatsarasātān
Instrumentalsaṃvatsarasātena saṃvatsarasātābhyām saṃvatsarasātaiḥ saṃvatsarasātebhiḥ
Dativesaṃvatsarasātāya saṃvatsarasātābhyām saṃvatsarasātebhyaḥ
Ablativesaṃvatsarasātāt saṃvatsarasātābhyām saṃvatsarasātebhyaḥ
Genitivesaṃvatsarasātasya saṃvatsarasātayoḥ saṃvatsarasātānām
Locativesaṃvatsarasāte saṃvatsarasātayoḥ saṃvatsarasāteṣu

Compound saṃvatsarasāta -

Adverb -saṃvatsarasātam -saṃvatsarasātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria