Declension table of ?saṃvatsararūpa

Deva

NeuterSingularDualPlural
Nominativesaṃvatsararūpam saṃvatsararūpe saṃvatsararūpāṇi
Vocativesaṃvatsararūpa saṃvatsararūpe saṃvatsararūpāṇi
Accusativesaṃvatsararūpam saṃvatsararūpe saṃvatsararūpāṇi
Instrumentalsaṃvatsararūpeṇa saṃvatsararūpābhyām saṃvatsararūpaiḥ
Dativesaṃvatsararūpāya saṃvatsararūpābhyām saṃvatsararūpebhyaḥ
Ablativesaṃvatsararūpāt saṃvatsararūpābhyām saṃvatsararūpebhyaḥ
Genitivesaṃvatsararūpasya saṃvatsararūpayoḥ saṃvatsararūpāṇām
Locativesaṃvatsararūpe saṃvatsararūpayoḥ saṃvatsararūpeṣu

Compound saṃvatsararūpa -

Adverb -saṃvatsararūpam -saṃvatsararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria