Declension table of ?saṃvatsararaya

Deva

MasculineSingularDualPlural
Nominativesaṃvatsararayaḥ saṃvatsararayau saṃvatsararayāḥ
Vocativesaṃvatsararaya saṃvatsararayau saṃvatsararayāḥ
Accusativesaṃvatsararayam saṃvatsararayau saṃvatsararayān
Instrumentalsaṃvatsararayeṇa saṃvatsararayābhyām saṃvatsararayaiḥ saṃvatsararayebhiḥ
Dativesaṃvatsararayāya saṃvatsararayābhyām saṃvatsararayebhyaḥ
Ablativesaṃvatsararayāt saṃvatsararayābhyām saṃvatsararayebhyaḥ
Genitivesaṃvatsararayasya saṃvatsararayayoḥ saṃvatsararayāṇām
Locativesaṃvatsararaye saṃvatsararayayoḥ saṃvatsararayeṣu

Compound saṃvatsararaya -

Adverb -saṃvatsararayam -saṃvatsararayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria