Declension table of ?saṃvatsarapravāta

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarapravātaḥ saṃvatsarapravātau saṃvatsarapravātāḥ
Vocativesaṃvatsarapravāta saṃvatsarapravātau saṃvatsarapravātāḥ
Accusativesaṃvatsarapravātam saṃvatsarapravātau saṃvatsarapravātān
Instrumentalsaṃvatsarapravātena saṃvatsarapravātābhyām saṃvatsarapravātaiḥ saṃvatsarapravātebhiḥ
Dativesaṃvatsarapravātāya saṃvatsarapravātābhyām saṃvatsarapravātebhyaḥ
Ablativesaṃvatsarapravātāt saṃvatsarapravātābhyām saṃvatsarapravātebhyaḥ
Genitivesaṃvatsarapravātasya saṃvatsarapravātayoḥ saṃvatsarapravātānām
Locativesaṃvatsarapravāte saṃvatsarapravātayoḥ saṃvatsarapravāteṣu

Compound saṃvatsarapravāta -

Adverb -saṃvatsarapravātam -saṃvatsarapravātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria