Declension table of ?saṃvatsaraprakāśa

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaraprakāśaḥ saṃvatsaraprakāśau saṃvatsaraprakāśāḥ
Vocativesaṃvatsaraprakāśa saṃvatsaraprakāśau saṃvatsaraprakāśāḥ
Accusativesaṃvatsaraprakāśam saṃvatsaraprakāśau saṃvatsaraprakāśān
Instrumentalsaṃvatsaraprakāśena saṃvatsaraprakāśābhyām saṃvatsaraprakāśaiḥ saṃvatsaraprakāśebhiḥ
Dativesaṃvatsaraprakāśāya saṃvatsaraprakāśābhyām saṃvatsaraprakāśebhyaḥ
Ablativesaṃvatsaraprakāśāt saṃvatsaraprakāśābhyām saṃvatsaraprakāśebhyaḥ
Genitivesaṃvatsaraprakāśasya saṃvatsaraprakāśayoḥ saṃvatsaraprakāśānām
Locativesaṃvatsaraprakāśe saṃvatsaraprakāśayoḥ saṃvatsaraprakāśeṣu

Compound saṃvatsaraprakāśa -

Adverb -saṃvatsaraprakāśam -saṃvatsaraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria