Declension table of ?saṃvatsarapradīpa

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarapradīpaḥ saṃvatsarapradīpau saṃvatsarapradīpāḥ
Vocativesaṃvatsarapradīpa saṃvatsarapradīpau saṃvatsarapradīpāḥ
Accusativesaṃvatsarapradīpam saṃvatsarapradīpau saṃvatsarapradīpān
Instrumentalsaṃvatsarapradīpena saṃvatsarapradīpābhyām saṃvatsarapradīpaiḥ saṃvatsarapradīpebhiḥ
Dativesaṃvatsarapradīpāya saṃvatsarapradīpābhyām saṃvatsarapradīpebhyaḥ
Ablativesaṃvatsarapradīpāt saṃvatsarapradīpābhyām saṃvatsarapradīpebhyaḥ
Genitivesaṃvatsarapradīpasya saṃvatsarapradīpayoḥ saṃvatsarapradīpānām
Locativesaṃvatsarapradīpe saṃvatsarapradīpayoḥ saṃvatsarapradīpeṣu

Compound saṃvatsarapradīpa -

Adverb -saṃvatsarapradīpam -saṃvatsarapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria