Declension table of ?saṃvatsaraprabhṛti

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaraprabhṛti saṃvatsaraprabhṛtinī saṃvatsaraprabhṛtīni
Vocativesaṃvatsaraprabhṛti saṃvatsaraprabhṛtinī saṃvatsaraprabhṛtīni
Accusativesaṃvatsaraprabhṛti saṃvatsaraprabhṛtinī saṃvatsaraprabhṛtīni
Instrumentalsaṃvatsaraprabhṛtinā saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhiḥ
Dativesaṃvatsaraprabhṛtine saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhyaḥ
Ablativesaṃvatsaraprabhṛtinaḥ saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhyaḥ
Genitivesaṃvatsaraprabhṛtinaḥ saṃvatsaraprabhṛtinoḥ saṃvatsaraprabhṛtīnām
Locativesaṃvatsaraprabhṛtini saṃvatsaraprabhṛtinoḥ saṃvatsaraprabhṛtiṣu

Compound saṃvatsaraprabhṛti -

Adverb -saṃvatsaraprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria