Declension table of ?saṃvatsaraprabhṛti

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaraprabhṛtiḥ saṃvatsaraprabhṛtī saṃvatsaraprabhṛtayaḥ
Vocativesaṃvatsaraprabhṛte saṃvatsaraprabhṛtī saṃvatsaraprabhṛtayaḥ
Accusativesaṃvatsaraprabhṛtim saṃvatsaraprabhṛtī saṃvatsaraprabhṛtīn
Instrumentalsaṃvatsaraprabhṛtinā saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhiḥ
Dativesaṃvatsaraprabhṛtaye saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhyaḥ
Ablativesaṃvatsaraprabhṛteḥ saṃvatsaraprabhṛtibhyām saṃvatsaraprabhṛtibhyaḥ
Genitivesaṃvatsaraprabhṛteḥ saṃvatsaraprabhṛtyoḥ saṃvatsaraprabhṛtīnām
Locativesaṃvatsaraprabhṛtau saṃvatsaraprabhṛtyoḥ saṃvatsaraprabhṛtiṣu

Compound saṃvatsaraprabhṛti -

Adverb -saṃvatsaraprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria