Declension table of ?saṃvatsaraphala

Deva

NeuterSingularDualPlural
Nominativesaṃvatsaraphalam saṃvatsaraphale saṃvatsaraphalāni
Vocativesaṃvatsaraphala saṃvatsaraphale saṃvatsaraphalāni
Accusativesaṃvatsaraphalam saṃvatsaraphale saṃvatsaraphalāni
Instrumentalsaṃvatsaraphalena saṃvatsaraphalābhyām saṃvatsaraphalaiḥ
Dativesaṃvatsaraphalāya saṃvatsaraphalābhyām saṃvatsaraphalebhyaḥ
Ablativesaṃvatsaraphalāt saṃvatsaraphalābhyām saṃvatsaraphalebhyaḥ
Genitivesaṃvatsaraphalasya saṃvatsaraphalayoḥ saṃvatsaraphalānām
Locativesaṃvatsaraphale saṃvatsaraphalayoḥ saṃvatsaraphaleṣu

Compound saṃvatsaraphala -

Adverb -saṃvatsaraphalam -saṃvatsaraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria