Declension table of ?saṃvatsaranirodha

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaranirodhaḥ saṃvatsaranirodhau saṃvatsaranirodhāḥ
Vocativesaṃvatsaranirodha saṃvatsaranirodhau saṃvatsaranirodhāḥ
Accusativesaṃvatsaranirodham saṃvatsaranirodhau saṃvatsaranirodhān
Instrumentalsaṃvatsaranirodhena saṃvatsaranirodhābhyām saṃvatsaranirodhaiḥ saṃvatsaranirodhebhiḥ
Dativesaṃvatsaranirodhāya saṃvatsaranirodhābhyām saṃvatsaranirodhebhyaḥ
Ablativesaṃvatsaranirodhāt saṃvatsaranirodhābhyām saṃvatsaranirodhebhyaḥ
Genitivesaṃvatsaranirodhasya saṃvatsaranirodhayoḥ saṃvatsaranirodhānām
Locativesaṃvatsaranirodhe saṃvatsaranirodhayoḥ saṃvatsaranirodheṣu

Compound saṃvatsaranirodha -

Adverb -saṃvatsaranirodham -saṃvatsaranirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria