Declension table of ?saṃvatsaramukhī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaramukhī saṃvatsaramukhyau saṃvatsaramukhyaḥ
Vocativesaṃvatsaramukhi saṃvatsaramukhyau saṃvatsaramukhyaḥ
Accusativesaṃvatsaramukhīm saṃvatsaramukhyau saṃvatsaramukhīḥ
Instrumentalsaṃvatsaramukhyā saṃvatsaramukhībhyām saṃvatsaramukhībhiḥ
Dativesaṃvatsaramukhyai saṃvatsaramukhībhyām saṃvatsaramukhībhyaḥ
Ablativesaṃvatsaramukhyāḥ saṃvatsaramukhībhyām saṃvatsaramukhībhyaḥ
Genitivesaṃvatsaramukhyāḥ saṃvatsaramukhyoḥ saṃvatsaramukhīṇām
Locativesaṃvatsaramukhyām saṃvatsaramukhyoḥ saṃvatsaramukhīṣu

Compound saṃvatsaramukhi - saṃvatsaramukhī -

Adverb -saṃvatsaramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria