Declension table of ?saṃvatsaramayī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsaramayī saṃvatsaramayyau saṃvatsaramayyaḥ
Vocativesaṃvatsaramayi saṃvatsaramayyau saṃvatsaramayyaḥ
Accusativesaṃvatsaramayīm saṃvatsaramayyau saṃvatsaramayīḥ
Instrumentalsaṃvatsaramayyā saṃvatsaramayībhyām saṃvatsaramayībhiḥ
Dativesaṃvatsaramayyai saṃvatsaramayībhyām saṃvatsaramayībhyaḥ
Ablativesaṃvatsaramayyāḥ saṃvatsaramayībhyām saṃvatsaramayībhyaḥ
Genitivesaṃvatsaramayyāḥ saṃvatsaramayyoḥ saṃvatsaramayīṇām
Locativesaṃvatsaramayyām saṃvatsaramayyoḥ saṃvatsaramayīṣu

Compound saṃvatsaramayi - saṃvatsaramayī -

Adverb -saṃvatsaramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria