Declension table of ?saṃvatsaramaya

Deva

MasculineSingularDualPlural
Nominativesaṃvatsaramayaḥ saṃvatsaramayau saṃvatsaramayāḥ
Vocativesaṃvatsaramaya saṃvatsaramayau saṃvatsaramayāḥ
Accusativesaṃvatsaramayam saṃvatsaramayau saṃvatsaramayān
Instrumentalsaṃvatsaramayeṇa saṃvatsaramayābhyām saṃvatsaramayaiḥ saṃvatsaramayebhiḥ
Dativesaṃvatsaramayāya saṃvatsaramayābhyām saṃvatsaramayebhyaḥ
Ablativesaṃvatsaramayāt saṃvatsaramayābhyām saṃvatsaramayebhyaḥ
Genitivesaṃvatsaramayasya saṃvatsaramayayoḥ saṃvatsaramayāṇām
Locativesaṃvatsaramaye saṃvatsaramayayoḥ saṃvatsaramayeṣu

Compound saṃvatsaramaya -

Adverb -saṃvatsaramayam -saṃvatsaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria