Declension table of ?saṃvatsarakaustubha

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarakaustubhaḥ saṃvatsarakaustubhau saṃvatsarakaustubhāḥ
Vocativesaṃvatsarakaustubha saṃvatsarakaustubhau saṃvatsarakaustubhāḥ
Accusativesaṃvatsarakaustubham saṃvatsarakaustubhau saṃvatsarakaustubhān
Instrumentalsaṃvatsarakaustubhena saṃvatsarakaustubhābhyām saṃvatsarakaustubhaiḥ saṃvatsarakaustubhebhiḥ
Dativesaṃvatsarakaustubhāya saṃvatsarakaustubhābhyām saṃvatsarakaustubhebhyaḥ
Ablativesaṃvatsarakaustubhāt saṃvatsarakaustubhābhyām saṃvatsarakaustubhebhyaḥ
Genitivesaṃvatsarakaustubhasya saṃvatsarakaustubhayoḥ saṃvatsarakaustubhānām
Locativesaṃvatsarakaustubhe saṃvatsarakaustubhayoḥ saṃvatsarakaustubheṣu

Compound saṃvatsarakaustubha -

Adverb -saṃvatsarakaustubham -saṃvatsarakaustubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria