Declension table of ?saṃvatsarakaumudī

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarakaumudī saṃvatsarakaumudyau saṃvatsarakaumudyaḥ
Vocativesaṃvatsarakaumudi saṃvatsarakaumudyau saṃvatsarakaumudyaḥ
Accusativesaṃvatsarakaumudīm saṃvatsarakaumudyau saṃvatsarakaumudīḥ
Instrumentalsaṃvatsarakaumudyā saṃvatsarakaumudībhyām saṃvatsarakaumudībhiḥ
Dativesaṃvatsarakaumudyai saṃvatsarakaumudībhyām saṃvatsarakaumudībhyaḥ
Ablativesaṃvatsarakaumudyāḥ saṃvatsarakaumudībhyām saṃvatsarakaumudībhyaḥ
Genitivesaṃvatsarakaumudyāḥ saṃvatsarakaumudyoḥ saṃvatsarakaumudīnām
Locativesaṃvatsarakaumudyām saṃvatsarakaumudyoḥ saṃvatsarakaumudīṣu

Compound saṃvatsarakaumudi - saṃvatsarakaumudī -

Adverb -saṃvatsarakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria