Declension table of ?saṃvatsarakara

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarakaraḥ saṃvatsarakarau saṃvatsarakarāḥ
Vocativesaṃvatsarakara saṃvatsarakarau saṃvatsarakarāḥ
Accusativesaṃvatsarakaram saṃvatsarakarau saṃvatsarakarān
Instrumentalsaṃvatsarakareṇa saṃvatsarakarābhyām saṃvatsarakaraiḥ saṃvatsarakarebhiḥ
Dativesaṃvatsarakarāya saṃvatsarakarābhyām saṃvatsarakarebhyaḥ
Ablativesaṃvatsarakarāt saṃvatsarakarābhyām saṃvatsarakarebhyaḥ
Genitivesaṃvatsarakarasya saṃvatsarakarayoḥ saṃvatsarakarāṇām
Locativesaṃvatsarakare saṃvatsarakarayoḥ saṃvatsarakareṣu

Compound saṃvatsarakara -

Adverb -saṃvatsarakaram -saṃvatsarakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria