Declension table of ?saṃvatsarakalpalatā

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarakalpalatā saṃvatsarakalpalate saṃvatsarakalpalatāḥ
Vocativesaṃvatsarakalpalate saṃvatsarakalpalate saṃvatsarakalpalatāḥ
Accusativesaṃvatsarakalpalatām saṃvatsarakalpalate saṃvatsarakalpalatāḥ
Instrumentalsaṃvatsarakalpalatayā saṃvatsarakalpalatābhyām saṃvatsarakalpalatābhiḥ
Dativesaṃvatsarakalpalatāyai saṃvatsarakalpalatābhyām saṃvatsarakalpalatābhyaḥ
Ablativesaṃvatsarakalpalatāyāḥ saṃvatsarakalpalatābhyām saṃvatsarakalpalatābhyaḥ
Genitivesaṃvatsarakalpalatāyāḥ saṃvatsarakalpalatayoḥ saṃvatsarakalpalatānām
Locativesaṃvatsarakalpalatāyām saṃvatsarakalpalatayoḥ saṃvatsarakalpalatāsu

Adverb -saṃvatsarakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria