Declension table of ?saṃvatsarakṛtyaprakāśa

Deva

MasculineSingularDualPlural
Nominativesaṃvatsarakṛtyaprakāśaḥ saṃvatsarakṛtyaprakāśau saṃvatsarakṛtyaprakāśāḥ
Vocativesaṃvatsarakṛtyaprakāśa saṃvatsarakṛtyaprakāśau saṃvatsarakṛtyaprakāśāḥ
Accusativesaṃvatsarakṛtyaprakāśam saṃvatsarakṛtyaprakāśau saṃvatsarakṛtyaprakāśān
Instrumentalsaṃvatsarakṛtyaprakāśena saṃvatsarakṛtyaprakāśābhyām saṃvatsarakṛtyaprakāśaiḥ saṃvatsarakṛtyaprakāśebhiḥ
Dativesaṃvatsarakṛtyaprakāśāya saṃvatsarakṛtyaprakāśābhyām saṃvatsarakṛtyaprakāśebhyaḥ
Ablativesaṃvatsarakṛtyaprakāśāt saṃvatsarakṛtyaprakāśābhyām saṃvatsarakṛtyaprakāśebhyaḥ
Genitivesaṃvatsarakṛtyaprakāśasya saṃvatsarakṛtyaprakāśayoḥ saṃvatsarakṛtyaprakāśānām
Locativesaṃvatsarakṛtyaprakāśe saṃvatsarakṛtyaprakāśayoḥ saṃvatsarakṛtyaprakāśeṣu

Compound saṃvatsarakṛtyaprakāśa -

Adverb -saṃvatsarakṛtyaprakāśam -saṃvatsarakṛtyaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria