Declension table of ?saṃvatsarakṛtyadīdhiti

Deva

FeminineSingularDualPlural
Nominativesaṃvatsarakṛtyadīdhitiḥ saṃvatsarakṛtyadīdhitī saṃvatsarakṛtyadīdhitayaḥ
Vocativesaṃvatsarakṛtyadīdhite saṃvatsarakṛtyadīdhitī saṃvatsarakṛtyadīdhitayaḥ
Accusativesaṃvatsarakṛtyadīdhitim saṃvatsarakṛtyadīdhitī saṃvatsarakṛtyadīdhitīḥ
Instrumentalsaṃvatsarakṛtyadīdhityā saṃvatsarakṛtyadīdhitibhyām saṃvatsarakṛtyadīdhitibhiḥ
Dativesaṃvatsarakṛtyadīdhityai saṃvatsarakṛtyadīdhitaye saṃvatsarakṛtyadīdhitibhyām saṃvatsarakṛtyadīdhitibhyaḥ
Ablativesaṃvatsarakṛtyadīdhityāḥ saṃvatsarakṛtyadīdhiteḥ saṃvatsarakṛtyadīdhitibhyām saṃvatsarakṛtyadīdhitibhyaḥ
Genitivesaṃvatsarakṛtyadīdhityāḥ saṃvatsarakṛtyadīdhiteḥ saṃvatsarakṛtyadīdhityoḥ saṃvatsarakṛtyadīdhitīnām
Locativesaṃvatsarakṛtyadīdhityām saṃvatsarakṛtyadīdhitau saṃvatsarakṛtyadīdhityoḥ saṃvatsarakṛtyadīdhitiṣu

Compound saṃvatsarakṛtyadīdhiti -

Adverb -saṃvatsarakṛtyadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria