Declension table of ?saṃvatsarakṛtya

Deva

NeuterSingularDualPlural
Nominativesaṃvatsarakṛtyam saṃvatsarakṛtye saṃvatsarakṛtyāni
Vocativesaṃvatsarakṛtya saṃvatsarakṛtye saṃvatsarakṛtyāni
Accusativesaṃvatsarakṛtyam saṃvatsarakṛtye saṃvatsarakṛtyāni
Instrumentalsaṃvatsarakṛtyena saṃvatsarakṛtyābhyām saṃvatsarakṛtyaiḥ
Dativesaṃvatsarakṛtyāya saṃvatsarakṛtyābhyām saṃvatsarakṛtyebhyaḥ
Ablativesaṃvatsarakṛtyāt saṃvatsarakṛtyābhyām saṃvatsarakṛtyebhyaḥ
Genitivesaṃvatsarakṛtyasya saṃvatsarakṛtyayoḥ saṃvatsarakṛtyānām
Locativesaṃvatsarakṛtye saṃvatsarakṛtyayoḥ saṃvatsarakṛtyeṣu

Compound saṃvatsarakṛtya -

Adverb -saṃvatsarakṛtyam -saṃvatsarakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria